॥ नारसिंहसरस्वतीय-अष्टकं॥
॥ इंदुकोटितेज-करुणासिंधु-भक्तवत् सलम् । नंदनात्रिसूनुदत्त, इंदिराक्ष-श्रीगुरुम् ।
गंधमाल्यअक्षतादिवृंददेववंदितम् । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥१॥
मोहपाशअंधकारछायदूरभास्करम् । आयताक्ष, पाहि श्रियावल्लभेशनायकम् ।
सेव्यभक्तवृंदवरद, भूयो भूयो नमाम्यहम् । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥२॥
चित्तजादिवर्गषट्कमत्तवारणांकुश म् । तत्त्वसारशोभितात्मदत्त-श्रियाव ल्लभम् ।
उत्तमावतार-भूतकर्तृ-भक्तवत्सलम ् । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥३॥
व्योमवायुतेज-आपभूमिकर्तृमीश्वर म् । कामक्रोधमोहरहितसोमसूर्यलोचनम् ।
कामितार्थदातृभक्तकामधेनु-श्रीग ुरुम् । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥४॥
पुंडरीक-आयताक्ष, कुंडलेंदुतेजसम् । चंडुदुरितखंडनार्थ - दंडधारि-श्रीगुरुम् ।
मंडलीकमौलि-मार्तंडभासिताननं । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥५॥
वेदशास्त्रस्तुत्यपाद, आदिमूर्तिश्रीगुरुम् । नादबिंदुकलातीत-कल्पपादसेव्ययम् ।
सेव्यभक्तवृंदवरद, भूयो भूयो नमाम्यहम् । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥६॥
अष्टयोगतत्त्वनिष्ठ, तुष्टज्ञानवारिधिम । कृष्णावेणितीरवासपंचनदीसंगमम् ।
कष्टदैन्यदूरिभक्ततुष्टकाम्यदाय कम् । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥७॥
नारसिंहसरस्वती-नामअष्टमौक्तिकम ् । हारकृत्यशारदेन गंगाधर आत्मजम् ।
धारणीकदेवदीक्षगुरुमूर्तितोषितम ् । परमात्मानंदश्रियापुत्रपौत्रदाय कम् ॥८॥
नारसिंहसरस्वतीय-अष्टकं च यः पठेत् । घोरसंसारसिंधुतारणाख्यसाधनम् ।
सारज्ञानदीर्घआयुरारोग्यादिसंपद म् । चारुवर्गकाम्यलाभ, वारंवारं यज्जपेत ॥९॥
कंडेनिंदु भक्तजनराभाग्यनिधियभूमंडलदोळगेन ारसिंहसरस्वतीया ॥२॥कंडेनिंदुउंडेनिंदुवारिजादोळ पादवाराजाकमळांदोळदंतध्यानिसी ॥३॥सुखसुवाजनारुगळा । भोरगेलान्नेकामिफळफळा । नित्यसकळाहूवा । धीनारसिंहसरस्वतीवरानना ॥४॥वाक्यकरुणानेनसुवा । जगदोळगदंडकमंडलुधराशी । सगुणानेनीशीसुजनरिगे । वगादुनीवासश्रीगुरुयतिवरान्न ॥५॥धारगेगाणगापुरडोलकेलाशीहरी । दासिसोनुनादयाकरुणादली । वरावीतुंगमुनाहोरावनुअनुबिना ।नारसिंहसरस्वतीगुरुचरणवन्न ॥६॥राजगखंडीकंडीनेननमा । इंदुकडेनेनमा । मंडलादोळगेयती कुलराये । चंद्रमन्ना ॥७॥तत्त्वबोधायाउपनिषदतत्त्वचरि त नाव्यक्तवादपरब्रह्ममूर्तियनायन ा । शेषशयनापरवेशकायना । लेशकृपयनीवनेवभवासौपालकाना ॥८॥गंधपरिमळादिशोभितानंदासरसाछं दालयोगेंद्रेगोपीवृंदवल्लभना ॥९॥करीयनीयानांपापगुरु । नवरसगुसायन्नीं । नरसिंहसरस्वत्यन्ना । नादपुरुषवादना ॥१०॥
॥ इंदुकोटितेज-करुणासिंधु-भक्तवत्
गंधमाल्यअक्षतादिवृंददेववंदितम्
मोहपाशअंधकारछायदूरभास्करम् । आयताक्ष, पाहि श्रियावल्लभेशनायकम् ।
सेव्यभक्तवृंदवरद, भूयो भूयो नमाम्यहम् । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥२॥
चित्तजादिवर्गषट्कमत्तवारणांकुश
उत्तमावतार-भूतकर्तृ-भक्तवत्सलम
व्योमवायुतेज-आपभूमिकर्तृमीश्वर
कामितार्थदातृभक्तकामधेनु-श्रीग
पुंडरीक-आयताक्ष, कुंडलेंदुतेजसम् । चंडुदुरितखंडनार्थ - दंडधारि-श्रीगुरुम् ।
मंडलीकमौलि-मार्तंडभासिताननं । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥५॥
वेदशास्त्रस्तुत्यपाद, आदिमूर्तिश्रीगुरुम् । नादबिंदुकलातीत-कल्पपादसेव्ययम्
सेव्यभक्तवृंदवरद, भूयो भूयो नमाम्यहम् । वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥६॥
अष्टयोगतत्त्वनिष्ठ, तुष्टज्ञानवारिधिम । कृष्णावेणितीरवासपंचनदीसंगमम् ।
कष्टदैन्यदूरिभक्ततुष्टकाम्यदाय
नारसिंहसरस्वती-नामअष्टमौक्तिकम
धारणीकदेवदीक्षगुरुमूर्तितोषितम
नारसिंहसरस्वतीय-अष्टकं च यः पठेत् । घोरसंसारसिंधुतारणाख्यसाधनम् ।
सारज्ञानदीर्घआयुरारोग्यादिसंपद
कंडेनिंदु भक्तजनराभाग्यनिधियभूमंडलदोळगेन
No comments:
Post a Comment